A 194-5 Śivārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 194/5
Title: Śivārcanacandrikā
Dimensions: 24.5 x 9 cm x 178 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/260
Remarks:


Reel No. A 194-5 Inventory No. 66692

Title Śivārcanacandrikā

Author Śrīnivāsa Bhaṭṭa

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 149b, no. 5553

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 24.5 x 9.0 cm

Folios 178

Lines per Folio 7

Foliation figures in middle right-hand margin and the word śrī is in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/260

Manuscript Features

Last three exposures contain incomplete text about upanayanapaddhati.

fols. 96-104 appears in another hand,

Stamp appears Candasamśera and BIRLIBRARY.

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||

śrīmantaṃ sindhurāsyaṃ śaśiśakaladharaṃ bandhujīvābhirāmaṃ |

dānādbhiḥ siktagaṇḍaskhalad alikalabhāl līlayā khelayantaṃ |

pratyūhadhvāntbhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇvīśavandyaṃ

vande sindūrapūrair girivarasutayā carccitottuṃgakuṃbhaṃ || (fol. 1v1–3)

End

gandhapuṣpādibhiḥ pūjā bahir ddeśe vidhīyate |

tathā hṛdy api karttavyo(!) sarvvāś ca paritpattaye |

iti jalapravāhānādau prāyopaveśagataḥ | yataḥ | anyac ca sarvam iti | maitraprasādhanaṃ dantadhāvanātiriktam ity arthaḥ | maitrādīnā mānasāsaṃbhavād ||

sundarācāryyaśiṣyeṇa śrīnivāsena dhīmatā |

candrikāyāṃ praṇītāyāṃ pakāśo gamad aṣṭamaḥ || (fol. 175v4–7)

Colophon

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ aṣṭamaḥ prakāśaḥ samāptam(!) || śubham || || (fol. 175v7, 176r1)

Microfilm Details

Reel No. A 194/5

Date of Filming 04-11-1971

Exposures 191

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 4v–5r, ex[. 130, two exposures of fols. 22v–23r, 32v–33r, 73v–74r, 167v–168r

Catalogued by MS

Date 17-06-2008

Bibliography